Śrīkoṣa
Chapter 37

Verse 37.25

निष्कलं मध्यमार्घ्यं तु पूज्य पुष्पादिना पुरा।
भावनीयं च तत् सम्यगग्नीषोममयात्मना ॥ 32 ॥