Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 37
Verse 37.26
Previous
Next
Original
एष प्रथमसंस्कारो द्वितीयमवधारय।
प्रचण्डकिरणव्रातैर्भास्करीयैर्दहेत्तु तत् ॥ 33 ॥
Previous Verse
Next Verse