Śrīkoṣa
Chapter 4

Verse 4.60

सा मां प्रोवाच संभूता तामसी प्रमदोत्तमा।
(शान्तिः added before नाम I.)नाम कर्म च मे मातर्देहि तुभ्यं नमो नमः ॥ 60 ॥