Śrīkoṣa
Chapter 37

Verse 37.29

प्रतिस्वमपि वा कुर्यादीदृशं संस्कृतिक्रमम्।
आप्यायनं च पात्राणां प्रीतिं चास्मात् समाचरेत् ॥ 36 ॥