Śrīkoṣa
Chapter 37

Verse 37.35

दीपं नैवेद्यमप्येवं द्वारयागं ततश्चरेत्।
उदुम्बरस्य मूले तु बहिर्द्वारस्य मध्यतः ॥ 42 ॥