Śrīkoṣa
Chapter 37

Verse 37.37

मुष्टिकृद्वामहस्तेन ध्येयः क्षेत्रेश्वरः सदा।
मुद्रा च दर्शनीयात्र परेष्वेवं विधिः क्रमात् ॥ 44 ॥