Śrīkoṣa
Chapter 37

Verse 37.39

दक्षिणोत्तरशाखाभ्यां मूले चण्डप्रचण्डकौ।
तद्वज्जयं च विजयं बाह्ये द्वारस्य चान्तरे ॥ 46 ॥