Śrīkoṣa
Chapter 37

Verse 37.41

तर्जयन्तो ह्यभक्तांश्च दोषाणां ध्वंसनोद्यताः।
इत्थं ध्येयाः समभ्यर्च्य दर्शनीयाश्च मुद्रिकाः ॥ 48 ॥