Śrīkoṣa
Chapter 37

Verse 37.52

तां तां प्रदर्शयेन्मुद्रां यत्र यत्र च या च या।
तत्रोपविश्य देवेशमर्चयेद्धृदये स्थितम् ॥ 59 ॥