Śrīkoṣa
Chapter 37

Verse 37.53

लक्ष्मीनारायणाख्यं तद्धृद्गतं परमं महः।
दांपत्यमनपायं तद्यापयेन्नेत्रयोर्द्वयोः ॥ 60 ॥