Śrīkoṣa
Chapter 37

Verse 37.64

स्फुरत्पीयूषकल्लोलसदृशाभरणाम्बराम्।
ततो गुरुं तद्‌गुरुं च लोकसिद्धाकृती च तौ ॥ 72 ॥