Śrīkoṣa
Chapter 38

Verse 38.1

अष्टत्रिंशोऽध्यायः - 38
श्रीः---
एको नारायणो देवः पूर्णषाड्‌गुण्यविग्रहः।
तस्याहं परमा शक्तिरेकाहंता सनातनी ॥ 1 ॥