Śrīkoṣa
Chapter 38

Verse 38.2

साधकानुग्रहार्थाय साहं साकारतां गता।
अङ्कस्था देवदेवस्य यथा पूज्ये(पूज्या F.) तथा शृणु ॥ 2 ॥