Śrīkoṣa
Chapter 38

Verse 38.3

प्राप्यानुज्ञां गणेशादेर्हृत्स्थामावाहयेत्ततः।
भावयेत् परमात्मानमन्तर्यागाभिपूजितम्(यागादिपूजितम् B. C.) ॥ 3 ॥