Śrīkoṣa
Chapter 38

Verse 38.8

संनिधिं संनिरोधं च संस्तम्भं स्थापनं तथा।
कुर्वन् मुद्राचतुष्कं तु मनसा सम्यगाचरेत् ॥ 9 ॥