Śrīkoṣa
Chapter 38

Verse 38.11

कृत्वा चतसृभिर्मुष्टिमङ्‌गुलीभिः करद्वये।
तिर्यक् च संमुखीकृत्य न्यसेन्मुष्टिद्वयोपरि ॥ 12 ॥