Śrīkoṣa
Chapter 38

Verse 38.13

कालं पाद्यार्घ्यदानान्तमुत्थितं भावयेद्धरिम्।
स्नानाभरणवस्रस्रग्दानेऽलंकरणे तथा ॥ 14 ॥