Śrīkoṣa
Chapter 38

Verse 38.15

क्लृप्ते तु विग्रहे पूर्वं तथारूपोऽवतिष्ठते।
भोगेषु दीयमानेषु शक्तिर्या मन्मयी परा ॥ 16 ॥