Śrīkoṣa
Chapter 4

Verse 4.66

महाविद्या महावाणी भारती वाक् सरस्वती।
आर्या ब्राह्नी महाधेनुर्वेदगर्भा च धीश्च गीः(A. B. C. read wrongly वेदभागाश्चगश्व धीः; गीश्च धीः I.) ॥ 66 ॥