Śrīkoṣa
Chapter 38

Verse 38.23

उक्तक्रमेण मां पूर्वं मन्त्रेणावाहयेत् सुधीः।
आवाहनविधौ प्रोक्तं क्रमं सर्वं समाचरेत् ॥ 25 ॥