Śrīkoṣa
Chapter 38

Verse 38.24

वामोत्सङ्गे निषण्णां च विष्णोर्मां भावयेत् प्रियाम्।
भावनीयं च मद्रूपं पूर्वमेव निदर्शितम् ॥ 26 ॥