Śrīkoṣa
Chapter 38

Verse 38.25

ज्वालायाः सुप्रदीप्तायाः स्फुलिङ्गनिचयं यथा।
भोगस्थाने यथैकैकं विन्यसेत्तत्तथा शृणु ॥ 28 ॥