Śrīkoṣa
Chapter 38

Verse 38.30

लसल्ललाटतिलकामारक्ताधरपल्लवाम्।
कृष्णकुञ्चितकेशां च वंशमुक्ताफलद्विजाम् ॥ 33 ॥