Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 38
Verse 38.31
Previous
Next
Original
पद्मासनोपविष्टां च पाशाह्कुशकरद्वयीम्।
पद्मगर्भोपमाकारां संमुखीमावयोः स्मरेत् ॥ 34 ॥
Previous Verse
Next Verse