Śrīkoṣa
Chapter 38

Verse 38.35

मायां मद्रूपनिष्क्रान्तां तादृशीमरुणां तु वा।
आग्नेये हृदयं पद्मे शिरो यातुसरोरुहे ॥ 38 ॥