Śrīkoṣa
Chapter 38

Verse 38.39

हृत्पङ्कजदलेष्वेवं वनमालां निवेशयेत्।
कीर्तिपङ्कजपत्रेषु भूषापद्मं निवेशयेत् ॥ 44 ॥