Śrīkoṣa
Chapter 5

Verse 5.1

प़ञ्चमोऽध्यायः - 5
श्रीः(श्रीरुवाच B.)---
या साहंता हरेराद्या सर्वाकारा सनातनी।
शुद्धानन्दचिदाकारा सर्वतः समतां गता ॥ 1 ॥