Śrīkoṣa
Chapter 38

Verse 38.46

अत ऊर्ध्वं च नागेशं ब्रह्माणं च विचिन्तयेत्।
तद्बहिश्च तदस्राणि वज्रादीनि विचिन्तयेत् ॥ 51 ॥