Śrīkoṣa
Chapter 38

Verse 38.49

शङ्खचक्रगदापद्मधरं श्रीवत्सवक्षसम्।
पीताम्बरं चतुर्बाहुं वासुदेवं विचिन्तयेत् ॥ 54 ॥