Śrīkoṣa
Chapter 38

Verse 38.52

शार्ङ्गं शरांश्च बिब्राणं वरदं चाभयप्रदम्।
संस्मरेदनिरुद्धं च पीतं विशदवाससम् ॥ 57 ॥