Śrīkoṣa
Chapter 38

Verse 38.53

खड्‌गखेटकहस्तं च वराभयकरं परम्।
आसीनाः सर्व एवैते पुरुषाः पुष्करेक्षणाः ॥ 58 ॥