Śrīkoṣa
Chapter 38

Verse 38.66

द्विभुजं याम्यहस्तेन स्वां मुद्रां दधतं परम्।
तथा वरदहस्तं च भीमरूपं भयावहम्(भयानकम् A.) ॥ 72 ॥