Śrīkoṣa
Chapter 38

Verse 38.68

प्रसिद्धा लोकपालास्ते वेषाकृतिविभूषणैः।
नराकृतीनि शस्त्राणि चिह्नयुक्तानि मूर्धनि ॥ 74 ॥