Śrīkoṣa
Chapter 38

Verse 38.69

शङ्खचक्रधरो ध्येयो विष्वक्सेनश्चतुर्भुजः।
साक्षाद्विष्णुसमो मुद्राव्यापृतोऽन्यकरद्वये ॥ 75 ॥