Śrīkoṣa
Chapter 38

Verse 38.75

प्रतिबिम्बमिवैतस्मिन् मन्त्रचक्रमशेषतः।
एवं क्रमोत्क्रमाकारैस्तारिकां विततां पराम् ॥ 81 ॥