Śrīkoṣa
Chapter 39

Verse 39.11

ग्रन्थिपर्णीपयः पश्चात् ततश्च तगरोदकम्।
प्रियङ्गुजटिलासिद्धार्थकसर्वौषधीजलम् ॥ 11 ॥