Śrīkoṣa
Chapter 39

Verse 39.16

बहिः क्षिपेत्ततो दद्यात् सुधौते चाङ्गशाटिके।
केशोदकापकर्षार्थमम्बरं देहवारिहृत् ॥ 16 ॥