Śrīkoṣa
Chapter 39

Verse 39.18

शोधयेत् पूर्णकुम्भैस्तु खप्लुतं भावयेद्धरिम्।
अलंकारासनं पश्चाद्देयं मृद्वास्तरोल्बणम् ॥ 18 ॥