Śrīkoṣa
Chapter 39

Verse 39.19

मकुटाद्या अलंकाराः प्रदेयाः परमाद्भुताः।
स्रजो नानाविधाकाराः सात्त्विकैः कुसुमैश्चिताः ॥ 21 ॥