Śrīkoṣa
Chapter 39

Verse 39.21

तथैवालम्भनं चापि ललाटतिलकं तथा।
आदर्शो विमलो मृष्टः परितश्च समीक्षणम् ॥ 23 ॥