Śrīkoṣa
Chapter 39

Verse 39.26

पात्रं पुरः प्रतिष्ठाप्य मधुपर्केण पूरितम्।
अर्हणं तर्पणं चार्घ्यात् पृथक् पात्रद्वये भवेत् ॥ 28 ॥