Śrīkoṣa
Chapter 39

Verse 39.31

वाचिकः क्षुद्रकर्मार्थमुपांशु सिद्धिकर्मणि।
मानसो मोक्षलक्ष्मीदो ध्यानात्मा सर्वसिद्धिकृत् ॥ 35 ॥