Śrīkoṣa
Chapter 5

Verse 5.8

धाता विधिर्विरिञ्चिश्च ब्रह्मा च पुरुषः स्मृतः।
श्रीः पद्मा कमला लक्ष्मीस्तत्र नारी प्रकीतिता ॥ 8 ॥