Śrīkoṣa
Chapter 39

Verse 39.36

आयसं क्षुद्रकर्मार्थमिति धातुमयो मणिः।
आयुरारोग्यभूत्यर्थः(वृद्ध्यर्थः C.) सर्वो मणिमयो मणिः ॥ 41 ॥