Śrīkoṣa
Chapter 39

Verse 39.38

शान्तये मुक्तये पुष्ट्यै तुलसीमूलजो मणिः।
सर्वसिद्धिप्रदः पाद्मो मणिः शाङ्खः श्रियै मतः ॥ 43 ॥