Śrīkoṣa
Chapter 39

Verse 39.39

आयुःप्रजायशोदः स्यान्मौक्तिको मणिरुत्तमः।
आदद्यादेकमेतेषां शुभकाले गुणाधिके ॥ 44 ॥