Śrīkoṣa
Chapter 40

Verse 40.5

ब्रह्मद्वाराम्बुजन्मस्थां देवीं ध्यायेच्छिखोपमाम्।
तां परां वैष्णवीं शक्तिं मन्मयीं मदभेदिनीम् ॥ 5 ॥