Śrīkoṣa
Chapter 40

Verse 40.6

द्वादशान्ते विचिन्त्याथ क्रमाद्ध्यायेद्धृदम्बुजे।
हृत्पद्मादुत्थितां बूयो ब्रह्मरन्ध्राद्विनिर्गताम् ॥ 6 ॥