Śrīkoṣa
Chapter 40

Verse 40.9

एकार्णवीकृतं सर्वं(कृतां सर्वां C.) मायां ध्यायेत् सुरेश्वर।
मया दत्तां विभाव्यैनां संस्कृतामक्षमालिकाम् ॥ 9 ॥