Śrīkoṣa
Chapter 40

Verse 40.12

अवस्थापञ्चकं तद्वत् तत्कर्तृकरणादिकम्।
कर्त्रुन्मेषं तथा तत्स्थं करणं बाह्यकं तथा ॥ 12 ॥